Declension table of ?avakṣāṇā

Deva

FeminineSingularDualPlural
Nominativeavakṣāṇā avakṣāṇe avakṣāṇāḥ
Vocativeavakṣāṇe avakṣāṇe avakṣāṇāḥ
Accusativeavakṣāṇām avakṣāṇe avakṣāṇāḥ
Instrumentalavakṣāṇayā avakṣāṇābhyām avakṣāṇābhiḥ
Dativeavakṣāṇāyai avakṣāṇābhyām avakṣāṇābhyaḥ
Ablativeavakṣāṇāyāḥ avakṣāṇābhyām avakṣāṇābhyaḥ
Genitiveavakṣāṇāyāḥ avakṣāṇayoḥ avakṣāṇānām
Locativeavakṣāṇāyām avakṣāṇayoḥ avakṣāṇāsu

Adverb -avakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria