Declension table of ?avakṣāṇa

Deva

NeuterSingularDualPlural
Nominativeavakṣāṇam avakṣāṇe avakṣāṇāni
Vocativeavakṣāṇa avakṣāṇe avakṣāṇāni
Accusativeavakṣāṇam avakṣāṇe avakṣāṇāni
Instrumentalavakṣāṇena avakṣāṇābhyām avakṣāṇaiḥ
Dativeavakṣāṇāya avakṣāṇābhyām avakṣāṇebhyaḥ
Ablativeavakṣāṇāt avakṣāṇābhyām avakṣāṇebhyaḥ
Genitiveavakṣāṇasya avakṣāṇayoḥ avakṣāṇānām
Locativeavakṣāṇe avakṣāṇayoḥ avakṣāṇeṣu

Compound avakṣāṇa -

Adverb -avakṣāṇam -avakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria