Declension table of avakṛtta

Deva

NeuterSingularDualPlural
Nominativeavakṛttam avakṛtte avakṛttāni
Vocativeavakṛtta avakṛtte avakṛttāni
Accusativeavakṛttam avakṛtte avakṛttāni
Instrumentalavakṛttena avakṛttābhyām avakṛttaiḥ
Dativeavakṛttāya avakṛttābhyām avakṛttebhyaḥ
Ablativeavakṛttāt avakṛttābhyām avakṛttebhyaḥ
Genitiveavakṛttasya avakṛttayoḥ avakṛttānām
Locativeavakṛtte avakṛttayoḥ avakṛtteṣu

Compound avakṛtta -

Adverb -avakṛttam -avakṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria