Declension table of avakṛtta

Deva

MasculineSingularDualPlural
Nominativeavakṛttaḥ avakṛttau avakṛttāḥ
Vocativeavakṛtta avakṛttau avakṛttāḥ
Accusativeavakṛttam avakṛttau avakṛttān
Instrumentalavakṛttena avakṛttābhyām avakṛttaiḥ avakṛttebhiḥ
Dativeavakṛttāya avakṛttābhyām avakṛttebhyaḥ
Ablativeavakṛttāt avakṛttābhyām avakṛttebhyaḥ
Genitiveavakṛttasya avakṛttayoḥ avakṛttānām
Locativeavakṛtte avakṛttayoḥ avakṛtteṣu

Compound avakṛtta -

Adverb -avakṛttam -avakṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria