Declension table of ?avakṛṣṭatarā

Deva

FeminineSingularDualPlural
Nominativeavakṛṣṭatarā avakṛṣṭatare avakṛṣṭatarāḥ
Vocativeavakṛṣṭatare avakṛṣṭatare avakṛṣṭatarāḥ
Accusativeavakṛṣṭatarām avakṛṣṭatare avakṛṣṭatarāḥ
Instrumentalavakṛṣṭatarayā avakṛṣṭatarābhyām avakṛṣṭatarābhiḥ
Dativeavakṛṣṭatarāyai avakṛṣṭatarābhyām avakṛṣṭatarābhyaḥ
Ablativeavakṛṣṭatarāyāḥ avakṛṣṭatarābhyām avakṛṣṭatarābhyaḥ
Genitiveavakṛṣṭatarāyāḥ avakṛṣṭatarayoḥ avakṛṣṭatarāṇām
Locativeavakṛṣṭatarāyām avakṛṣṭatarayoḥ avakṛṣṭatarāsu

Adverb -avakṛṣṭataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria