Declension table of avakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeavakṛṣṭaḥ avakṛṣṭau avakṛṣṭāḥ
Vocativeavakṛṣṭa avakṛṣṭau avakṛṣṭāḥ
Accusativeavakṛṣṭam avakṛṣṭau avakṛṣṭān
Instrumentalavakṛṣṭena avakṛṣṭābhyām avakṛṣṭaiḥ avakṛṣṭebhiḥ
Dativeavakṛṣṭāya avakṛṣṭābhyām avakṛṣṭebhyaḥ
Ablativeavakṛṣṭāt avakṛṣṭābhyām avakṛṣṭebhyaḥ
Genitiveavakṛṣṭasya avakṛṣṭayoḥ avakṛṣṭānām
Locativeavakṛṣṭe avakṛṣṭayoḥ avakṛṣṭeṣu

Compound avakṛṣṭa -

Adverb -avakṛṣṭam -avakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria