Declension table of ?avakḷpti

Deva

FeminineSingularDualPlural
Nominativeavakḷptiḥ avakḷptī avakḷptayaḥ
Vocativeavakḷpte avakḷptī avakḷptayaḥ
Accusativeavakḷptim avakḷptī avakḷptīḥ
Instrumentalavakḷptyā avakḷptibhyām avakḷptibhiḥ
Dativeavakḷptyai avakḷptaye avakḷptibhyām avakḷptibhyaḥ
Ablativeavakḷptyāḥ avakḷpteḥ avakḷptibhyām avakḷptibhyaḥ
Genitiveavakḷptyāḥ avakḷpteḥ avakḷptyoḥ avakḷptīnām
Locativeavakḷptyām avakḷptau avakḷptyoḥ avakḷptiṣu

Compound avakḷpti -

Adverb -avakḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria