Declension table of ?avakḷpta

Deva

NeuterSingularDualPlural
Nominativeavakḷptam avakḷpte avakḷptāni
Vocativeavakḷpta avakḷpte avakḷptāni
Accusativeavakḷptam avakḷpte avakḷptāni
Instrumentalavakḷptena avakḷptābhyām avakḷptaiḥ
Dativeavakḷptāya avakḷptābhyām avakḷptebhyaḥ
Ablativeavakḷptāt avakḷptābhyām avakḷptebhyaḥ
Genitiveavakḷptasya avakḷptayoḥ avakḷptānām
Locativeavakḷpte avakḷptayoḥ avakḷpteṣu

Compound avakḷpta -

Adverb -avakḷptam -avakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria