Declension table of ?avakḷpta

Deva

MasculineSingularDualPlural
Nominativeavakḷptaḥ avakḷptau avakḷptāḥ
Vocativeavakḷpta avakḷptau avakḷptāḥ
Accusativeavakḷptam avakḷptau avakḷptān
Instrumentalavakḷptena avakḷptābhyām avakḷptaiḥ avakḷptebhiḥ
Dativeavakḷptāya avakḷptābhyām avakḷptebhyaḥ
Ablativeavakḷptāt avakḷptābhyām avakḷptebhyaḥ
Genitiveavakḷptasya avakḷptayoḥ avakḷptānām
Locativeavakḷpte avakḷptayoḥ avakḷpteṣu

Compound avakḷpta -

Adverb -avakḷptam -avakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria