Declension table of ?avajñeya

Deva

NeuterSingularDualPlural
Nominativeavajñeyam avajñeye avajñeyāni
Vocativeavajñeya avajñeye avajñeyāni
Accusativeavajñeyam avajñeye avajñeyāni
Instrumentalavajñeyena avajñeyābhyām avajñeyaiḥ
Dativeavajñeyāya avajñeyābhyām avajñeyebhyaḥ
Ablativeavajñeyāt avajñeyābhyām avajñeyebhyaḥ
Genitiveavajñeyasya avajñeyayoḥ avajñeyānām
Locativeavajñeye avajñeyayoḥ avajñeyeṣu

Compound avajñeya -

Adverb -avajñeyam -avajñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria