Declension table of ?avajñeya

Deva

MasculineSingularDualPlural
Nominativeavajñeyaḥ avajñeyau avajñeyāḥ
Vocativeavajñeya avajñeyau avajñeyāḥ
Accusativeavajñeyam avajñeyau avajñeyān
Instrumentalavajñeyena avajñeyābhyām avajñeyaiḥ avajñeyebhiḥ
Dativeavajñeyāya avajñeyābhyām avajñeyebhyaḥ
Ablativeavajñeyāt avajñeyābhyām avajñeyebhyaḥ
Genitiveavajñeyasya avajñeyayoḥ avajñeyānām
Locativeavajñeye avajñeyayoḥ avajñeyeṣu

Compound avajñeya -

Adverb -avajñeyam -avajñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria