Declension table of ?avajñātā

Deva

FeminineSingularDualPlural
Nominativeavajñātā avajñāte avajñātāḥ
Vocativeavajñāte avajñāte avajñātāḥ
Accusativeavajñātām avajñāte avajñātāḥ
Instrumentalavajñātayā avajñātābhyām avajñātābhiḥ
Dativeavajñātāyai avajñātābhyām avajñātābhyaḥ
Ablativeavajñātāyāḥ avajñātābhyām avajñātābhyaḥ
Genitiveavajñātāyāḥ avajñātayoḥ avajñātānām
Locativeavajñātāyām avajñātayoḥ avajñātāsu

Adverb -avajñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria