Declension table of ?avajñāta

Deva

NeuterSingularDualPlural
Nominativeavajñātam avajñāte avajñātāni
Vocativeavajñāta avajñāte avajñātāni
Accusativeavajñātam avajñāte avajñātāni
Instrumentalavajñātena avajñātābhyām avajñātaiḥ
Dativeavajñātāya avajñātābhyām avajñātebhyaḥ
Ablativeavajñātāt avajñātābhyām avajñātebhyaḥ
Genitiveavajñātasya avajñātayoḥ avajñātānām
Locativeavajñāte avajñātayoḥ avajñāteṣu

Compound avajñāta -

Adverb -avajñātam -avajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria