Declension table of ?avajñāna

Deva

NeuterSingularDualPlural
Nominativeavajñānam avajñāne avajñānāni
Vocativeavajñāna avajñāne avajñānāni
Accusativeavajñānam avajñāne avajñānāni
Instrumentalavajñānena avajñānābhyām avajñānaiḥ
Dativeavajñānāya avajñānābhyām avajñānebhyaḥ
Ablativeavajñānāt avajñānābhyām avajñānebhyaḥ
Genitiveavajñānasya avajñānayoḥ avajñānānām
Locativeavajñāne avajñānayoḥ avajñāneṣu

Compound avajñāna -

Adverb -avajñānam -avajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria