Declension table of ?avajyotana

Deva

NeuterSingularDualPlural
Nominativeavajyotanam avajyotane avajyotanāni
Vocativeavajyotana avajyotane avajyotanāni
Accusativeavajyotanam avajyotane avajyotanāni
Instrumentalavajyotanena avajyotanābhyām avajyotanaiḥ
Dativeavajyotanāya avajyotanābhyām avajyotanebhyaḥ
Ablativeavajyotanāt avajyotanābhyām avajyotanebhyaḥ
Genitiveavajyotanasya avajyotanayoḥ avajyotanānām
Locativeavajyotane avajyotanayoḥ avajyotaneṣu

Compound avajyotana -

Adverb -avajyotanam -avajyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria