Declension table of ?avajvāla

Deva

MasculineSingularDualPlural
Nominativeavajvālaḥ avajvālau avajvālāḥ
Vocativeavajvāla avajvālau avajvālāḥ
Accusativeavajvālam avajvālau avajvālān
Instrumentalavajvālena avajvālābhyām avajvālaiḥ avajvālebhiḥ
Dativeavajvālāya avajvālābhyām avajvālebhyaḥ
Ablativeavajvālāt avajvālābhyām avajvālebhyaḥ
Genitiveavajvālasya avajvālayoḥ avajvālānām
Locativeavajvāle avajvālayoḥ avajvāleṣu

Compound avajvāla -

Adverb -avajvālam -avajvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria