Declension table of ?avajitā

Deva

FeminineSingularDualPlural
Nominativeavajitā avajite avajitāḥ
Vocativeavajite avajite avajitāḥ
Accusativeavajitām avajite avajitāḥ
Instrumentalavajitayā avajitābhyām avajitābhiḥ
Dativeavajitāyai avajitābhyām avajitābhyaḥ
Ablativeavajitāyāḥ avajitābhyām avajitābhyaḥ
Genitiveavajitāyāḥ avajitayoḥ avajitānām
Locativeavajitāyām avajitayoḥ avajitāsu

Adverb -avajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria