Declension table of ?avajita

Deva

NeuterSingularDualPlural
Nominativeavajitam avajite avajitāni
Vocativeavajita avajite avajitāni
Accusativeavajitam avajite avajitāni
Instrumentalavajitena avajitābhyām avajitaiḥ
Dativeavajitāya avajitābhyām avajitebhyaḥ
Ablativeavajitāt avajitābhyām avajitebhyaḥ
Genitiveavajitasya avajitayoḥ avajitānām
Locativeavajite avajitayoḥ avajiteṣu

Compound avajita -

Adverb -avajitam -avajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria