Declension table of ?avajita

Deva

MasculineSingularDualPlural
Nominativeavajitaḥ avajitau avajitāḥ
Vocativeavajita avajitau avajitāḥ
Accusativeavajitam avajitau avajitān
Instrumentalavajitena avajitābhyām avajitaiḥ avajitebhiḥ
Dativeavajitāya avajitābhyām avajitebhyaḥ
Ablativeavajitāt avajitābhyām avajitebhyaḥ
Genitiveavajitasya avajitayoḥ avajitānām
Locativeavajite avajitayoḥ avajiteṣu

Compound avajita -

Adverb -avajitam -avajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria