Declension table of ?avajihva

Deva

MasculineSingularDualPlural
Nominativeavajihvaḥ avajihvau avajihvāḥ
Vocativeavajihva avajihvau avajihvāḥ
Accusativeavajihvam avajihvau avajihvān
Instrumentalavajihvena avajihvābhyām avajihvaiḥ avajihvebhiḥ
Dativeavajihvāya avajihvābhyām avajihvebhyaḥ
Ablativeavajihvāt avajihvābhyām avajihvebhyaḥ
Genitiveavajihvasya avajihvayoḥ avajihvānām
Locativeavajihve avajihvayoḥ avajihveṣu

Compound avajihva -

Adverb -avajihvam -avajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria