Declension table of ?avajayana

Deva

NeuterSingularDualPlural
Nominativeavajayanam avajayane avajayanāni
Vocativeavajayana avajayane avajayanāni
Accusativeavajayanam avajayane avajayanāni
Instrumentalavajayanena avajayanābhyām avajayanaiḥ
Dativeavajayanāya avajayanābhyām avajayanebhyaḥ
Ablativeavajayanāt avajayanābhyām avajayanebhyaḥ
Genitiveavajayanasya avajayanayoḥ avajayanānām
Locativeavajayane avajayanayoḥ avajayaneṣu

Compound avajayana -

Adverb -avajayanam -avajayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria