Declension table of ?avajaghnat

Deva

MasculineSingularDualPlural
Nominativeavajaghnan avajaghnantau avajaghnantaḥ
Vocativeavajaghnan avajaghnantau avajaghnantaḥ
Accusativeavajaghnantam avajaghnantau avajaghnataḥ
Instrumentalavajaghnatā avajaghnadbhyām avajaghnadbhiḥ
Dativeavajaghnate avajaghnadbhyām avajaghnadbhyaḥ
Ablativeavajaghnataḥ avajaghnadbhyām avajaghnadbhyaḥ
Genitiveavajaghnataḥ avajaghnatoḥ avajaghnatām
Locativeavajaghnati avajaghnatoḥ avajaghnatsu

Compound avajaghnat -

Adverb -avajaghnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria