Declension table of ?avajātā

Deva

FeminineSingularDualPlural
Nominativeavajātā avajāte avajātāḥ
Vocativeavajāte avajāte avajātāḥ
Accusativeavajātām avajāte avajātāḥ
Instrumentalavajātayā avajātābhyām avajātābhiḥ
Dativeavajātāyai avajātābhyām avajātābhyaḥ
Ablativeavajātāyāḥ avajātābhyām avajātābhyaḥ
Genitiveavajātāyāḥ avajātayoḥ avajātānām
Locativeavajātāyām avajātayoḥ avajātāsu

Adverb -avajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria