Declension table of ?avajāta

Deva

NeuterSingularDualPlural
Nominativeavajātam avajāte avajātāni
Vocativeavajāta avajāte avajātāni
Accusativeavajātam avajāte avajātāni
Instrumentalavajātena avajātābhyām avajātaiḥ
Dativeavajātāya avajātābhyām avajātebhyaḥ
Ablativeavajātāt avajātābhyām avajātebhyaḥ
Genitiveavajātasya avajātayoḥ avajātānām
Locativeavajāte avajātayoḥ avajāteṣu

Compound avajāta -

Adverb -avajātam -avajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria