Declension table of ?avajāta

Deva

MasculineSingularDualPlural
Nominativeavajātaḥ avajātau avajātāḥ
Vocativeavajāta avajātau avajātāḥ
Accusativeavajātam avajātau avajātān
Instrumentalavajātena avajātābhyām avajātaiḥ avajātebhiḥ
Dativeavajātāya avajātābhyām avajātebhyaḥ
Ablativeavajātāt avajātābhyām avajātebhyaḥ
Genitiveavajātasya avajātayoḥ avajātānām
Locativeavajāte avajātayoḥ avajāteṣu

Compound avajāta -

Adverb -avajātam -avajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria