Declension table of ?avaiśāradya

Deva

NeuterSingularDualPlural
Nominativeavaiśāradyam avaiśāradye avaiśāradyāni
Vocativeavaiśāradya avaiśāradye avaiśāradyāni
Accusativeavaiśāradyam avaiśāradye avaiśāradyāni
Instrumentalavaiśāradyena avaiśāradyābhyām avaiśāradyaiḥ
Dativeavaiśāradyāya avaiśāradyābhyām avaiśāradyebhyaḥ
Ablativeavaiśāradyāt avaiśāradyābhyām avaiśāradyebhyaḥ
Genitiveavaiśāradyasya avaiśāradyayoḥ avaiśāradyānām
Locativeavaiśāradye avaiśāradyayoḥ avaiśāradyeṣu

Compound avaiśāradya -

Adverb -avaiśāradyam -avaiśāradyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria