Declension table of ?avaivartikatva

Deva

NeuterSingularDualPlural
Nominativeavaivartikatvam avaivartikatve avaivartikatvāni
Vocativeavaivartikatva avaivartikatve avaivartikatvāni
Accusativeavaivartikatvam avaivartikatve avaivartikatvāni
Instrumentalavaivartikatvena avaivartikatvābhyām avaivartikatvaiḥ
Dativeavaivartikatvāya avaivartikatvābhyām avaivartikatvebhyaḥ
Ablativeavaivartikatvāt avaivartikatvābhyām avaivartikatvebhyaḥ
Genitiveavaivartikatvasya avaivartikatvayoḥ avaivartikatvānām
Locativeavaivartikatve avaivartikatvayoḥ avaivartikatveṣu

Compound avaivartikatva -

Adverb -avaivartikatvam -avaivartikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria