Declension table of ?avaidya

Deva

NeuterSingularDualPlural
Nominativeavaidyam avaidye avaidyāni
Vocativeavaidya avaidye avaidyāni
Accusativeavaidyam avaidye avaidyāni
Instrumentalavaidyena avaidyābhyām avaidyaiḥ
Dativeavaidyāya avaidyābhyām avaidyebhyaḥ
Ablativeavaidyāt avaidyābhyām avaidyebhyaḥ
Genitiveavaidyasya avaidyayoḥ avaidyānām
Locativeavaidye avaidyayoḥ avaidyeṣu

Compound avaidya -

Adverb -avaidyam -avaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria