Declension table of ?avaidhavya

Deva

NeuterSingularDualPlural
Nominativeavaidhavyam avaidhavye avaidhavyāni
Vocativeavaidhavya avaidhavye avaidhavyāni
Accusativeavaidhavyam avaidhavye avaidhavyāni
Instrumentalavaidhavyena avaidhavyābhyām avaidhavyaiḥ
Dativeavaidhavyāya avaidhavyābhyām avaidhavyebhyaḥ
Ablativeavaidhavyāt avaidhavyābhyām avaidhavyebhyaḥ
Genitiveavaidhavyasya avaidhavyayoḥ avaidhavyānām
Locativeavaidhavye avaidhavyayoḥ avaidhavyeṣu

Compound avaidhavya -

Adverb -avaidhavyam -avaidhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria