Declension table of ?avaidha

Deva

NeuterSingularDualPlural
Nominativeavaidham avaidhe avaidhāni
Vocativeavaidha avaidhe avaidhāni
Accusativeavaidham avaidhe avaidhāni
Instrumentalavaidhena avaidhābhyām avaidhaiḥ
Dativeavaidhāya avaidhābhyām avaidhebhyaḥ
Ablativeavaidhāt avaidhābhyām avaidhebhyaḥ
Genitiveavaidhasya avaidhayoḥ avaidhānām
Locativeavaidhe avaidhayoḥ avaidheṣu

Compound avaidha -

Adverb -avaidham -avaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria