Declension table of ?avaibhīdaka

Deva

NeuterSingularDualPlural
Nominativeavaibhīdakam avaibhīdake avaibhīdakāni
Vocativeavaibhīdaka avaibhīdake avaibhīdakāni
Accusativeavaibhīdakam avaibhīdake avaibhīdakāni
Instrumentalavaibhīdakena avaibhīdakābhyām avaibhīdakaiḥ
Dativeavaibhīdakāya avaibhīdakābhyām avaibhīdakebhyaḥ
Ablativeavaibhīdakāt avaibhīdakābhyām avaibhīdakebhyaḥ
Genitiveavaibhīdakasya avaibhīdakayoḥ avaibhīdakānām
Locativeavaibhīdake avaibhīdakayoḥ avaibhīdakeṣu

Compound avaibhīdaka -

Adverb -avaibhīdakam -avaibhīdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria