Declension table of ?avaibhīdaka

Deva

MasculineSingularDualPlural
Nominativeavaibhīdakaḥ avaibhīdakau avaibhīdakāḥ
Vocativeavaibhīdaka avaibhīdakau avaibhīdakāḥ
Accusativeavaibhīdakam avaibhīdakau avaibhīdakān
Instrumentalavaibhīdakena avaibhīdakābhyām avaibhīdakaiḥ avaibhīdakebhiḥ
Dativeavaibhīdakāya avaibhīdakābhyām avaibhīdakebhyaḥ
Ablativeavaibhīdakāt avaibhīdakābhyām avaibhīdakebhyaḥ
Genitiveavaibhīdakasya avaibhīdakayoḥ avaibhīdakānām
Locativeavaibhīdake avaibhīdakayoḥ avaibhīdakeṣu

Compound avaibhīdaka -

Adverb -avaibhīdakam -avaibhīdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria