Declension table of avahitthā

Deva

FeminineSingularDualPlural
Nominativeavahitthā avahitthe avahitthāḥ
Vocativeavahitthe avahitthe avahitthāḥ
Accusativeavahitthām avahitthe avahitthāḥ
Instrumentalavahitthayā avahitthābhyām avahitthābhiḥ
Dativeavahitthāyai avahitthābhyām avahitthābhyaḥ
Ablativeavahitthāyāḥ avahitthābhyām avahitthābhyaḥ
Genitiveavahitthāyāḥ avahitthayoḥ avahitthānām
Locativeavahitthāyām avahitthayoḥ avahitthāsu

Adverb -avahittham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria