Declension table of ?avahitā

Deva

FeminineSingularDualPlural
Nominativeavahitā avahite avahitāḥ
Vocativeavahite avahite avahitāḥ
Accusativeavahitām avahite avahitāḥ
Instrumentalavahitayā avahitābhyām avahitābhiḥ
Dativeavahitāyai avahitābhyām avahitābhyaḥ
Ablativeavahitāyāḥ avahitābhyām avahitābhyaḥ
Genitiveavahitāyāḥ avahitayoḥ avahitānām
Locativeavahitāyām avahitayoḥ avahitāsu

Adverb -avahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria