Declension table of avahita

Deva

MasculineSingularDualPlural
Nominativeavahitaḥ avahitau avahitāḥ
Vocativeavahita avahitau avahitāḥ
Accusativeavahitam avahitau avahitān
Instrumentalavahitena avahitābhyām avahitaiḥ avahitebhiḥ
Dativeavahitāya avahitābhyām avahitebhyaḥ
Ablativeavahitāt avahitābhyām avahitebhyaḥ
Genitiveavahitasya avahitayoḥ avahitānām
Locativeavahite avahitayoḥ avahiteṣu

Compound avahita -

Adverb -avahitam -avahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria