Declension table of ?avahata

Deva

NeuterSingularDualPlural
Nominativeavahatam avahate avahatāni
Vocativeavahata avahate avahatāni
Accusativeavahatam avahate avahatāni
Instrumentalavahatena avahatābhyām avahataiḥ
Dativeavahatāya avahatābhyām avahatebhyaḥ
Ablativeavahatāt avahatābhyām avahatebhyaḥ
Genitiveavahatasya avahatayoḥ avahatānām
Locativeavahate avahatayoḥ avahateṣu

Compound avahata -

Adverb -avahatam -avahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria