Declension table of avahat

Deva

NeuterSingularDualPlural
Nominativeavahat avahantī avahatī avahanti
Vocativeavahat avahantī avahatī avahanti
Accusativeavahat avahantī avahatī avahanti
Instrumentalavahatā avahadbhyām avahadbhiḥ
Dativeavahate avahadbhyām avahadbhyaḥ
Ablativeavahataḥ avahadbhyām avahadbhyaḥ
Genitiveavahataḥ avahatoḥ avahatām
Locativeavahati avahatoḥ avahatsu

Adverb -avahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria