Declension table of ?avahasana

Deva

NeuterSingularDualPlural
Nominativeavahasanam avahasane avahasanāni
Vocativeavahasana avahasane avahasanāni
Accusativeavahasanam avahasane avahasanāni
Instrumentalavahasanena avahasanābhyām avahasanaiḥ
Dativeavahasanāya avahasanābhyām avahasanebhyaḥ
Ablativeavahasanāt avahasanābhyām avahasanebhyaḥ
Genitiveavahasanasya avahasanayoḥ avahasanānām
Locativeavahasane avahasanayoḥ avahasaneṣu

Compound avahasana -

Adverb -avahasanam -avahasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria