Declension table of ?avaharṣitā

Deva

FeminineSingularDualPlural
Nominativeavaharṣitā avaharṣite avaharṣitāḥ
Vocativeavaharṣite avaharṣite avaharṣitāḥ
Accusativeavaharṣitām avaharṣite avaharṣitāḥ
Instrumentalavaharṣitayā avaharṣitābhyām avaharṣitābhiḥ
Dativeavaharṣitāyai avaharṣitābhyām avaharṣitābhyaḥ
Ablativeavaharṣitāyāḥ avaharṣitābhyām avaharṣitābhyaḥ
Genitiveavaharṣitāyāḥ avaharṣitayoḥ avaharṣitānām
Locativeavaharṣitāyām avaharṣitayoḥ avaharṣitāsu

Adverb -avaharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria