Declension table of ?avaharṣita

Deva

NeuterSingularDualPlural
Nominativeavaharṣitam avaharṣite avaharṣitāni
Vocativeavaharṣita avaharṣite avaharṣitāni
Accusativeavaharṣitam avaharṣite avaharṣitāni
Instrumentalavaharṣitena avaharṣitābhyām avaharṣitaiḥ
Dativeavaharṣitāya avaharṣitābhyām avaharṣitebhyaḥ
Ablativeavaharṣitāt avaharṣitābhyām avaharṣitebhyaḥ
Genitiveavaharṣitasya avaharṣitayoḥ avaharṣitānām
Locativeavaharṣite avaharṣitayoḥ avaharṣiteṣu

Compound avaharṣita -

Adverb -avaharṣitam -avaharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria