Declension table of ?avaharṣita

Deva

MasculineSingularDualPlural
Nominativeavaharṣitaḥ avaharṣitau avaharṣitāḥ
Vocativeavaharṣita avaharṣitau avaharṣitāḥ
Accusativeavaharṣitam avaharṣitau avaharṣitān
Instrumentalavaharṣitena avaharṣitābhyām avaharṣitaiḥ avaharṣitebhiḥ
Dativeavaharṣitāya avaharṣitābhyām avaharṣitebhyaḥ
Ablativeavaharṣitāt avaharṣitābhyām avaharṣitebhyaḥ
Genitiveavaharṣitasya avaharṣitayoḥ avaharṣitānām
Locativeavaharṣite avaharṣitayoḥ avaharṣiteṣu

Compound avaharṣita -

Adverb -avaharṣitam -avaharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria