Declension table of avahanana

Deva

NeuterSingularDualPlural
Nominativeavahananam avahanane avahananāni
Vocativeavahanana avahanane avahananāni
Accusativeavahananam avahanane avahananāni
Instrumentalavahananena avahananābhyām avahananaiḥ
Dativeavahananāya avahananābhyām avahananebhyaḥ
Ablativeavahananāt avahananābhyām avahananebhyaḥ
Genitiveavahananasya avahananayoḥ avahananānām
Locativeavahanane avahananayoḥ avahananeṣu

Compound avahanana -

Adverb -avahananam -avahananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria