Declension table of avahāsa

Deva

MasculineSingularDualPlural
Nominativeavahāsaḥ avahāsau avahāsāḥ
Vocativeavahāsa avahāsau avahāsāḥ
Accusativeavahāsam avahāsau avahāsān
Instrumentalavahāsena avahāsābhyām avahāsaiḥ avahāsebhiḥ
Dativeavahāsāya avahāsābhyām avahāsebhyaḥ
Ablativeavahāsāt avahāsābhyām avahāsebhyaḥ
Genitiveavahāsasya avahāsayoḥ avahāsānām
Locativeavahāse avahāsayoḥ avahāseṣu

Compound avahāsa -

Adverb -avahāsam -avahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria