Declension table of ?avahārika

Deva

NeuterSingularDualPlural
Nominativeavahārikam avahārike avahārikāṇi
Vocativeavahārika avahārike avahārikāṇi
Accusativeavahārikam avahārike avahārikāṇi
Instrumentalavahārikeṇa avahārikābhyām avahārikaiḥ
Dativeavahārikāya avahārikābhyām avahārikebhyaḥ
Ablativeavahārikāt avahārikābhyām avahārikebhyaḥ
Genitiveavahārikasya avahārikayoḥ avahārikāṇām
Locativeavahārike avahārikayoḥ avahārikeṣu

Compound avahārika -

Adverb -avahārikam -avahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria