Declension table of ?avahāraka

Deva

NeuterSingularDualPlural
Nominativeavahārakam avahārake avahārakāṇi
Vocativeavahāraka avahārake avahārakāṇi
Accusativeavahārakam avahārake avahārakāṇi
Instrumentalavahārakeṇa avahārakābhyām avahārakaiḥ
Dativeavahārakāya avahārakābhyām avahārakebhyaḥ
Ablativeavahārakāt avahārakābhyām avahārakebhyaḥ
Genitiveavahārakasya avahārakayoḥ avahārakāṇām
Locativeavahārake avahārakayoḥ avahārakeṣu

Compound avahāraka -

Adverb -avahārakam -avahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria