Declension table of ?avahṛtā

Deva

FeminineSingularDualPlural
Nominativeavahṛtā avahṛte avahṛtāḥ
Vocativeavahṛte avahṛte avahṛtāḥ
Accusativeavahṛtām avahṛte avahṛtāḥ
Instrumentalavahṛtayā avahṛtābhyām avahṛtābhiḥ
Dativeavahṛtāyai avahṛtābhyām avahṛtābhyaḥ
Ablativeavahṛtāyāḥ avahṛtābhyām avahṛtābhyaḥ
Genitiveavahṛtāyāḥ avahṛtayoḥ avahṛtānām
Locativeavahṛtāyām avahṛtayoḥ avahṛtāsu

Adverb -avahṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria