Declension table of ?avagūraṇa

Deva

NeuterSingularDualPlural
Nominativeavagūraṇam avagūraṇe avagūraṇāni
Vocativeavagūraṇa avagūraṇe avagūraṇāni
Accusativeavagūraṇam avagūraṇe avagūraṇāni
Instrumentalavagūraṇena avagūraṇābhyām avagūraṇaiḥ
Dativeavagūraṇāya avagūraṇābhyām avagūraṇebhyaḥ
Ablativeavagūraṇāt avagūraṇābhyām avagūraṇebhyaḥ
Genitiveavagūraṇasya avagūraṇayoḥ avagūraṇānām
Locativeavagūraṇe avagūraṇayoḥ avagūraṇeṣu

Compound avagūraṇa -

Adverb -avagūraṇam -avagūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria