Declension table of ?avagūrṇa

Deva

MasculineSingularDualPlural
Nominativeavagūrṇaḥ avagūrṇau avagūrṇāḥ
Vocativeavagūrṇa avagūrṇau avagūrṇāḥ
Accusativeavagūrṇam avagūrṇau avagūrṇān
Instrumentalavagūrṇena avagūrṇābhyām avagūrṇaiḥ avagūrṇebhiḥ
Dativeavagūrṇāya avagūrṇābhyām avagūrṇebhyaḥ
Ablativeavagūrṇāt avagūrṇābhyām avagūrṇebhyaḥ
Genitiveavagūrṇasya avagūrṇayoḥ avagūrṇānām
Locativeavagūrṇe avagūrṇayoḥ avagūrṇeṣu

Compound avagūrṇa -

Adverb -avagūrṇam -avagūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria