Declension table of ?avagūhana

Deva

NeuterSingularDualPlural
Nominativeavagūhanam avagūhane avagūhanāni
Vocativeavagūhana avagūhane avagūhanāni
Accusativeavagūhanam avagūhane avagūhanāni
Instrumentalavagūhanena avagūhanābhyām avagūhanaiḥ
Dativeavagūhanāya avagūhanābhyām avagūhanebhyaḥ
Ablativeavagūhanāt avagūhanābhyām avagūhanebhyaḥ
Genitiveavagūhanasya avagūhanayoḥ avagūhanānām
Locativeavagūhane avagūhanayoḥ avagūhaneṣu

Compound avagūhana -

Adverb -avagūhanam -avagūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria