Declension table of avaguṇa

Deva

NeuterSingularDualPlural
Nominativeavaguṇam avaguṇe avaguṇāni
Vocativeavaguṇa avaguṇe avaguṇāni
Accusativeavaguṇam avaguṇe avaguṇāni
Instrumentalavaguṇena avaguṇābhyām avaguṇaiḥ
Dativeavaguṇāya avaguṇābhyām avaguṇebhyaḥ
Ablativeavaguṇāt avaguṇābhyām avaguṇebhyaḥ
Genitiveavaguṇasya avaguṇayoḥ avaguṇānām
Locativeavaguṇe avaguṇayoḥ avaguṇeṣu

Compound avaguṇa -

Adverb -avaguṇam -avaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria